लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्खेत् / लिङ्खेद्
लिङ्खेताम्
लिङ्खेयुः
मध्यम
लिङ्खेः
लिङ्खेतम्
लिङ्खेत
उत्तम
लिङ्खेयम्
लिङ्खेव
लिङ्खेम