लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लङ्खिषीष्ट
लङ्खिषीयास्ताम्
लङ्खिषीरन्
मध्यम
लङ्खिषीष्ठाः
लङ्खिषीयास्थाम्
लङ्खिषीध्वम्
उत्तम
लङ्खिषीय
लङ्खिषीवहि
लङ्खिषीमहि