लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लखतात् / लखताद् / लखतु
लखताम्
लखन्तु
मध्यम
लखतात् / लखताद् / लख
लखतम्
लखत
उत्तम
लखानि
लखाव
लखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लख्यताम्
लख्येताम्
लख्यन्ताम्
मध्यम
लख्यस्व
लख्येथाम्
लख्यध्वम्
उत्तम
लख्यै
लख्यावहै
लख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः