रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रिङ्गिषीष्ट
रिङ्गिषीयास्ताम्
रिङ्गिषीरन्
मध्यम
रिङ्गिषीष्ठाः
रिङ्गिषीयास्थाम्
रिङ्गिषीध्वम्
उत्तम
रिङ्गिषीय
रिङ्गिषीवहि
रिङ्गिषीमहि