रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरिङ्खिष्यत् / अरिङ्खिष्यद्
अरिङ्खिष्यताम्
अरिङ्खिष्यन्
मध्यम
अरिङ्खिष्यः
अरिङ्खिष्यतम्
अरिङ्खिष्यत
उत्तम
अरिङ्खिष्यम्
अरिङ्खिष्याव
अरिङ्खिष्याम