रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरिङ्खीत् / अरिङ्खीद्
अरिङ्खिष्टाम्
अरिङ्खिषुः
मध्यम
अरिङ्खीः
अरिङ्खिष्टम्
अरिङ्खिष्ट
उत्तम
अरिङ्खिषम्
अरिङ्खिष्व
अरिङ्खिष्म