रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रिङ्ख्यात् / रिङ्ख्याद्
रिङ्ख्यास्ताम्
रिङ्ख्यासुः
मध्यम
रिङ्ख्याः
रिङ्ख्यास्तम्
रिङ्ख्यास्त
उत्तम
रिङ्ख्यासम्
रिङ्ख्यास्व
रिङ्ख्यास्म