रिख् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रेखतात् / रेखताद् / रेखतु
रेखताम्
रेखन्तु
मध्यम
रेखतात् / रेखताद् / रेख
रेखतम्
रेखत
उत्तम
रेखाणि
रेखाव
रेखाम