राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
राख्येत
राख्येयाताम्
राख्येरन्
मध्यम
राख्येथाः
राख्येयाथाम्
राख्येध्वम्
उत्तम
राख्येय
राख्येवहि
राख्येमहि