रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्घिता
रङ्घितारौ
रङ्घितारः
मध्यम
रङ्घितासे
रङ्घितासाथे
रङ्घिताध्वे
उत्तम
रङ्घिताहे
रङ्घितास्वहे
रङ्घितास्महे