रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्घिषीष्ट
रङ्घिषीयास्ताम्
रङ्घिषीरन्
मध्यम
रङ्घिषीष्ठाः
रङ्घिषीयास्थाम्
रङ्घिषीध्वम्
उत्तम
रङ्घिषीय
रङ्घिषीवहि
रङ्घिषीमहि