रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्गत् / अरङ्गद्
अरङ्गताम्
अरङ्गन्
मध्यम
अरङ्गः
अरङ्गतम्
अरङ्गत
उत्तम
अरङ्गम्
अरङ्गाव
अरङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्ग्यत
अरङ्ग्येताम्
अरङ्ग्यन्त
मध्यम
अरङ्ग्यथाः
अरङ्ग्येथाम्
अरङ्ग्यध्वम्
उत्तम
अरङ्ग्ये
अरङ्ग्यावहि
अरङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः