रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गिता
रङ्गितारौ
रङ्गितारः
मध्यम
रङ्गितासे
रङ्गितासाथे
रङ्गिताध्वे
उत्तम
रङ्गिताहे
रङ्गितास्वहे
रङ्गितास्महे