रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रङ्गिता
रङ्गितारौ
रङ्गितारः
मध्यम
रङ्गितासि
रङ्गितास्थः
रङ्गितास्थ
उत्तम
रङ्गितास्मि
रङ्गितास्वः
रङ्गितास्मः