रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्खीत् / अरङ्खीद्
अरङ्खिष्टाम्
अरङ्खिषुः
मध्यम
अरङ्खीः
अरङ्खिष्टम्
अरङ्खिष्ट
उत्तम
अरङ्खिषम्
अरङ्खिष्व
अरङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरङ्खि
अरङ्खिषाताम्
अरङ्खिषत
मध्यम
अरङ्खिष्ठाः
अरङ्खिषाथाम्
अरङ्खिढ्वम्
उत्तम
अरङ्खिषि
अरङ्खिष्वहि
अरङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः