रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अराखीत् / अराखीद् / अरखीत् / अरखीद्
अराखिष्टाम् / अरखिष्टाम्
अराखिषुः / अरखिषुः
मध्यम
अराखीः / अरखीः
अराखिष्टम् / अरखिष्टम्
अराखिष्ट / अरखिष्ट
उत्तम
अराखिषम् / अरखिषम्
अराखिष्व / अरखिष्व
अराखिष्म / अरखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अराखि
अरखिषाताम्
अरखिषत
मध्यम
अरखिष्ठाः
अरखिषाथाम्
अरखिढ्वम्
उत्तम
अरखिषि
अरखिष्वहि
अरखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः