रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अराखीत् / अराखीद् / अरखीत् / अरखीद्
अराखिष्टाम् / अरखिष्टाम्
अराखिषुः / अरखिषुः
मध्यम
अराखीः / अरखीः
अराखिष्टम् / अरखिष्टम्
अराखिष्ट / अरखिष्ट
उत्तम
अराखिषम् / अरखिषम्
अराखिष्व / अरखिष्व
अराखिष्म / अरखिष्म