मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मुञ्चिता
मुञ्चितारौ
मुञ्चितारः
मध्यम
मुञ्चितासे
मुञ्चितासाथे
मुञ्चिताध्वे
उत्तम
मुञ्चिताहे
मुञ्चितास्वहे
मुञ्चितास्महे