मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमुङ्खिष्यत
अमुङ्खिष्येताम्
अमुङ्खिष्यन्त
मध्यम
अमुङ्खिष्यथाः
अमुङ्खिष्येथाम्
अमुङ्खिष्यध्वम्
उत्तम
अमुङ्खिष्ये
अमुङ्खिष्यावहि
अमुङ्खिष्यामहि