मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थ्यात् / मन्थ्याद्
मन्थ्यास्ताम्
मन्थ्यासुः
मध्यम
मन्थ्याः
मन्थ्यास्तम्
मन्थ्यास्त
उत्तम
मन्थ्यासम्
मन्थ्यास्व
मन्थ्यास्म