मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मचते
मचेते
मचन्ते
मध्यम
मचसे
मचेथे
मचध्वे
उत्तम
मचे
मचावहे
मचामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मच्यते
मच्येते
मच्यन्ते
मध्यम
मच्यसे
मच्येथे
मच्यध्वे
उत्तम
मच्ये
मच्यावहे
मच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः