मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मचिषीष्ट
मचिषीयास्ताम्
मचिषीरन्
मध्यम
मचिषीष्ठाः
मचिषीयास्थाम्
मचिषीध्वम्
उत्तम
मचिषीय
मचिषीवहि
मचिषीमहि