भू धातुरूपाणि - लोट् लकारः

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भवतात् / भवताद् / भवतु
भवताम्
भवन्तु
मध्यम
भवतात् / भवताद् / भव
भवतम्
भवत
उत्तम
भवानि
भवाव
भवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भूयताम्
भूयेताम्
भूयन्ताम्
मध्यम
भूयस्व
भूयेथाम्
भूयध्वम्
उत्तम
भूयै
भूयावहै
भूयामहै
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः