भू धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

भू सत्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भाविषीष्ट / भविषीष्ट
भाविषीयास्ताम् / भविषीयास्ताम्
भाविषीरन् / भविषीरन्
मध्यम
भाविषीष्ठाः / भविषीष्ठाः
भाविषीयास्थाम् / भविषीयास्थाम्
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
उत्तम
भाविषीय / भविषीय
भाविषीवहि / भविषीवहि
भाविषीमहि / भविषीमहि