भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभन्दिष्यत
अभन्दिष्येताम्
अभन्दिष्यन्त
मध्यम
अभन्दिष्यथाः
अभन्दिष्येथाम्
अभन्दिष्यध्वम्
उत्तम
अभन्दिष्ये
अभन्दिष्यावहि
अभन्दिष्यामहि