भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भन्दिषीष्ट
भन्दिषीयास्ताम्
भन्दिषीरन्
मध्यम
भन्दिषीष्ठाः
भन्दिषीयास्थाम्
भन्दिषीध्वम्
उत्तम
भन्दिषीय
भन्दिषीवहि
भन्दिषीमहि