भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भन्देत
भन्देयाताम्
भन्देरन्
मध्यम
भन्देथाः
भन्देयाथाम्
भन्देध्वम्
उत्तम
भन्देय
भन्देवहि
भन्देमहि