बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुक्क्यात् / बुक्क्याद्
बुक्क्यास्ताम्
बुक्क्यासुः
मध्यम
बुक्क्याः
बुक्क्यास्तम्
बुक्क्यास्त
उत्तम
बुक्क्यासम्
बुक्क्यास्व
बुक्क्यास्म