बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बदतात् / बदताद् / बदतु
बदताम्
बदन्तु
मध्यम
बदतात् / बदताद् / बद
बदतम्
बदत
उत्तम
बदानि
बदाव
बदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बद्यताम्
बद्येताम्
बद्यन्ताम्
मध्यम
बद्यस्व
बद्येथाम्
बद्यध्वम्
उत्तम
बद्यै
बद्यावहै
बद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः