बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादिष्टाम् / अबदिष्टाम्
अबादिषुः / अबदिषुः
मध्यम
अबादीः / अबदीः
अबादिष्टम् / अबदिष्टम्
अबादिष्ट / अबदिष्ट
उत्तम
अबादिषम् / अबदिषम्
अबादिष्व / अबदिष्व
अबादिष्म / अबदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबादि
अबदिषाताम्
अबदिषत
मध्यम
अबदिष्ठाः
अबदिषाथाम्
अबदिढ्वम्
उत्तम
अबदिषि
अबदिष्वहि
अबदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः