बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बबाद
बेदतुः
बेदुः
मध्यम
बेदिथ
बेदथुः
बेद
उत्तम
बबद / बबाद
बेदिव
बेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बेदे
बेदाते
बेदिरे
मध्यम
बेदिषे
बेदाथे
बेदिध्वे
उत्तम
बेदे
बेदिवहे
बेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः