प्लु धातुरूपाणि - लृट् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लोष्यते
प्लोष्येते
प्लोष्यन्ते
मध्यम
प्लोष्यसे
प्लोष्येथे
प्लोष्यध्वे
उत्तम
प्लोष्ये
प्लोष्यावहे
प्लोष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लाविष्यते / प्लोष्यते
प्लाविष्येते / प्लोष्येते
प्लाविष्यन्ते / प्लोष्यन्ते
मध्यम
प्लाविष्यसे / प्लोष्यसे
प्लाविष्येथे / प्लोष्येथे
प्लाविष्यध्वे / प्लोष्यध्वे
उत्तम
प्लाविष्ये / प्लोष्ये
प्लाविष्यावहे / प्लोष्यावहे
प्लाविष्यामहे / प्लोष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः