प्लु धातुरूपाणि - लुट् लकारः

प्लुङ् गतौ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लोता
प्लोतारौ
प्लोतारः
मध्यम
प्लोतासे
प्लोतासाथे
प्लोताध्वे
उत्तम
प्लोताहे
प्लोतास्वहे
प्लोतास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लाविता / प्लोता
प्लावितारौ / प्लोतारौ
प्लावितारः / प्लोतारः
मध्यम
प्लावितासे / प्लोतासे
प्लावितासाथे / प्लोतासाथे
प्लाविताध्वे / प्लोताध्वे
उत्तम
प्लाविताहे / प्लोताहे
प्लावितास्वहे / प्लोतास्वहे
प्लावितास्महे / प्लोतास्महे
 


सनादि प्रत्ययाः

उपसर्गाः