प्लु धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्लाविष्यत / अप्लोष्यत
अप्लाविष्येताम् / अप्लोष्येताम्
अप्लाविष्यन्त / अप्लोष्यन्त
मध्यम
अप्लाविष्यथाः / अप्लोष्यथाः
अप्लाविष्येथाम् / अप्लोष्येथाम्
अप्लाविष्यध्वम् / अप्लोष्यध्वम्
उत्तम
अप्लाविष्ये / अप्लोष्ये
अप्लाविष्यावहि / अप्लोष्यावहि
अप्लाविष्यामहि / अप्लोष्यामहि