प्लु धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

प्लुङ् गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लोषीष्ट
प्लाविषीयास्ताम् / प्लोषीयास्ताम्
प्लाविषीरन् / प्लोषीरन्
मध्यम
प्लाविषीष्ठाः / प्लोषीष्ठाः
प्लाविषीयास्थाम् / प्लोषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लोषीढ्वम्
उत्तम
प्लाविषीय / प्लोषीय
प्लाविषीवहि / प्लोषीवहि
प्लाविषीमहि / प्लोषीमहि