प्र + स्रेक् + यङ्लुक् + णिच् + सन् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रसेस्रेकयिषिष्यति
प्रसेस्रेकयिषिष्यतः
प्रसेस्रेकयिषिष्यन्ति
मध्यम
प्रसेस्रेकयिषिष्यसि
प्रसेस्रेकयिषिष्यथः
प्रसेस्रेकयिषिष्यथ
उत्तम
प्रसेस्रेकयिषिष्यामि
प्रसेस्रेकयिषिष्यावः
प्रसेस्रेकयिषिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसेस्रेकयिषिष्यते
प्रसेस्रेकयिषिष्येते
प्रसेस्रेकयिषिष्यन्ते
मध्यम
प्रसेस्रेकयिषिष्यसे
प्रसेस्रेकयिषिष्येथे
प्रसेस्रेकयिषिष्यध्वे
उत्तम
प्रसेस्रेकयिषिष्ये
प्रसेस्रेकयिषिष्यावहे
प्रसेस्रेकयिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसेस्रेकयिषिष्यते
प्रसेस्रेकयिषिष्येते
प्रसेस्रेकयिषिष्यन्ते
मध्यम
प्रसेस्रेकयिषिष्यसे
प्रसेस्रेकयिषिष्येथे
प्रसेस्रेकयिषिष्यध्वे
उत्तम
प्रसेस्रेकयिषिष्ये
प्रसेस्रेकयिषिष्यावहे
प्रसेस्रेकयिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः