परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परित्रन्दिष्यति
परित्रन्दिष्यतः
परित्रन्दिष्यन्ति
मध्यम
परित्रन्दिष्यसि
परित्रन्दिष्यथः
परित्रन्दिष्यथ
उत्तम
परित्रन्दिष्यामि
परित्रन्दिष्यावः
परित्रन्दिष्यामः