परि + खर्द् + यङ्लुक् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
परिचाखर्दयिता
परिचाखर्दयितारौ
परिचाखर्दयितारः
मध्यम
परिचाखर्दयितासि
परिचाखर्दयितास्थः
परिचाखर्दयितास्थ
उत्तम
परिचाखर्दयितास्मि
परिचाखर्दयितास्वः
परिचाखर्दयितास्मः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
परिचाखर्दयिता
परिचाखर्दयितारौ
परिचाखर्दयितारः
मध्यम
परिचाखर्दयितासे
परिचाखर्दयितासाथे
परिचाखर्दयिताध्वे
उत्तम
परिचाखर्दयिताहे
परिचाखर्दयितास्वहे
परिचाखर्दयितास्महे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
परिचाखर्दिता / परिचाखर्दयिता
परिचाखर्दितारौ / परिचाखर्दयितारौ
परिचाखर्दितारः / परिचाखर्दयितारः
मध्यम
परिचाखर्दितासे / परिचाखर्दयितासे
परिचाखर्दितासाथे / परिचाखर्दयितासाथे
परिचाखर्दिताध्वे / परिचाखर्दयिताध्वे
उत्तम
परिचाखर्दिताहे / परिचाखर्दयिताहे
परिचाखर्दितास्वहे / परिचाखर्दयितास्वहे
परिचाखर्दितास्महे / परिचाखर्दयितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः