पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पपञ्चे
पपञ्चाते
पपञ्चिरे
मध्यम
पपञ्चिषे
पपञ्चाथे
पपञ्चिध्वे
उत्तम
पपञ्चे
पपञ्चिवहे
पपञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पपञ्चे
पपञ्चाते
पपञ्चिरे
मध्यम
पपञ्चिषे
पपञ्चाथे
पपञ्चिध्वे
उत्तम
पपञ्चे
पपञ्चिवहे
पपञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः