नि + खर्द् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्द्ययिषयिता
निचाखर्द्ययिषयितारौ
निचाखर्द्ययिषयितारः
मध्यम
निचाखर्द्ययिषयितासि
निचाखर्द्ययिषयितास्थः
निचाखर्द्ययिषयितास्थ
उत्तम
निचाखर्द्ययिषयितास्मि
निचाखर्द्ययिषयितास्वः
निचाखर्द्ययिषयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्द्ययिषयिता
निचाखर्द्ययिषयितारौ
निचाखर्द्ययिषयितारः
मध्यम
निचाखर्द्ययिषयितासे
निचाखर्द्ययिषयितासाथे
निचाखर्द्ययिषयिताध्वे
उत्तम
निचाखर्द्ययिषयिताहे
निचाखर्द्ययिषयितास्वहे
निचाखर्द्ययिषयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्द्ययिषिता / निचाखर्द्ययिषयिता
निचाखर्द्ययिषितारौ / निचाखर्द्ययिषयितारौ
निचाखर्द्ययिषितारः / निचाखर्द्ययिषयितारः
मध्यम
निचाखर्द्ययिषितासे / निचाखर्द्ययिषयितासे
निचाखर्द्ययिषितासाथे / निचाखर्द्ययिषयितासाथे
निचाखर्द्ययिषिताध्वे / निचाखर्द्ययिषयिताध्वे
उत्तम
निचाखर्द्ययिषिताहे / निचाखर्द्ययिषयिताहे
निचाखर्द्ययिषितास्वहे / निचाखर्द्ययिषयितास्वहे
निचाखर्द्ययिषितास्महे / निचाखर्द्ययिषयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः