नि + खर्द् + यङ्लुक् + णिच् + सन् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्दयिषयिता
निचाखर्दयिषयितारौ
निचाखर्दयिषयितारः
मध्यम
निचाखर्दयिषयितासि
निचाखर्दयिषयितास्थः
निचाखर्दयिषयितास्थ
उत्तम
निचाखर्दयिषयितास्मि
निचाखर्दयिषयितास्वः
निचाखर्दयिषयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्दयिषयिता
निचाखर्दयिषयितारौ
निचाखर्दयिषयितारः
मध्यम
निचाखर्दयिषयितासे
निचाखर्दयिषयितासाथे
निचाखर्दयिषयिताध्वे
उत्तम
निचाखर्दयिषयिताहे
निचाखर्दयिषयितास्वहे
निचाखर्दयिषयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निचाखर्दयिषिता / निचाखर्दयिषयिता
निचाखर्दयिषितारौ / निचाखर्दयिषयितारौ
निचाखर्दयिषितारः / निचाखर्दयिषयितारः
मध्यम
निचाखर्दयिषितासे / निचाखर्दयिषयितासे
निचाखर्दयिषितासाथे / निचाखर्दयिषयितासाथे
निचाखर्दयिषिताध्वे / निचाखर्दयिषयिताध्वे
उत्तम
निचाखर्दयिषिताहे / निचाखर्दयिषयिताहे
निचाखर्दयिषितास्वहे / निचाखर्दयिषयितास्वहे
निचाखर्दयिषितास्महे / निचाखर्दयिषयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः