निस् + श्लङ्क् + सन् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निःशिश्लङ्किषिषीष्ट / निश्शिश्लङ्किषिषीष्ट
निःशिश्लङ्किषिषीयास्ताम् / निश्शिश्लङ्किषिषीयास्ताम्
निःशिश्लङ्किषिषीरन् / निश्शिश्लङ्किषिषीरन्
मध्यम
निःशिश्लङ्किषिषीष्ठाः / निश्शिश्लङ्किषिषीष्ठाः
निःशिश्लङ्किषिषीयास्थाम् / निश्शिश्लङ्किषिषीयास्थाम्
निःशिश्लङ्किषिषीध्वम् / निश्शिश्लङ्किषिषीध्वम्
उत्तम
निःशिश्लङ्किषिषीय / निश्शिश्लङ्किषिषीय
निःशिश्लङ्किषिषीवहि / निश्शिश्लङ्किषिषीवहि
निःशिश्लङ्किषिषीमहि / निश्शिश्लङ्किषिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
निःशिश्लङ्किषिषीष्ट / निश्शिश्लङ्किषिषीष्ट
निःशिश्लङ्किषिषीयास्ताम् / निश्शिश्लङ्किषिषीयास्ताम्
निःशिश्लङ्किषिषीरन् / निश्शिश्लङ्किषिषीरन्
मध्यम
निःशिश्लङ्किषिषीष्ठाः / निश्शिश्लङ्किषिषीष्ठाः
निःशिश्लङ्किषिषीयास्थाम् / निश्शिश्लङ्किषिषीयास्थाम्
निःशिश्लङ्किषिषीध्वम् / निश्शिश्लङ्किषिषीध्वम्
उत्तम
निःशिश्लङ्किषिषीय / निश्शिश्लङ्किषिषीय
निःशिश्लङ्किषिषीवहि / निश्शिश्लङ्किषिषीवहि
निःशिश्लङ्किषिषीमहि / निश्शिश्लङ्किषिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः