नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथ्येत
नाथ्येयाताम्
नाथ्येरन्
मध्यम
नाथ्येथाः
नाथ्येयाथाम्
नाथ्येध्वम्
उत्तम
नाथ्येय
नाथ्येवहि
नाथ्येमहि