नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथतात् / नाथताद् / नाथतु
नाथताम्
नाथन्तु
मध्यम
नाथतात् / नाथताद् / नाथ
नाथतम्
नाथत
उत्तम
नाथानि
नाथाव
नाथाम