नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथिता
नाथितारौ
नाथितारः
मध्यम
नाथितासि
नाथितास्थः
नाथितास्थ
उत्तम
नाथितास्मि
नाथितास्वः
नाथितास्मः