नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथिता
नाथितारौ
नाथितारः
मध्यम
नाथितासे
नाथितासाथे
नाथिताध्वे
उत्तम
नाथिताहे
नाथितास्वहे
नाथितास्महे