नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाथ्यात् / नाथ्याद्
नाथ्यास्ताम्
नाथ्यासुः
मध्यम
नाथ्याः
नाथ्यास्तम्
नाथ्यास्त
उत्तम
नाथ्यासम्
नाथ्यास्व
नाथ्यास्म