नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनङ्खीत् / अनङ्खीद्
अनङ्खिष्टाम्
अनङ्खिषुः
मध्यम
अनङ्खीः
अनङ्खिष्टम्
अनङ्खिष्ट
उत्तम
अनङ्खिषम्
अनङ्खिष्व
अनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनङ्खि
अनङ्खिषाताम्
अनङ्खिषत
मध्यम
अनङ्खिष्ठाः
अनङ्खिषाथाम्
अनङ्खिढ्वम्
उत्तम
अनङ्खिषि
अनङ्खिष्वहि
अनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः