दुह् धातुरूपाणि - लुङ् लकारः

दुहँ प्रपूरणे - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधुक्षत् / अधुक्षद्
अधुक्षताम्
अधुक्षन्
मध्यम
अधुक्षः
अधुक्षतम्
अधुक्षत
उत्तम
अधुक्षम्
अधुक्षाव
अधुक्षाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदुग्ध / अधुक्षत
अधुक्षाताम्
अधुक्षन्त
मध्यम
अदुग्धाः / अधुक्षथाः
अधुक्षाथाम्
अधुग्ध्वम् / अधुक्षध्वम्
उत्तम
अधुक्षि
अदुह्वहि / अधुक्षावहि
अधुक्षामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदोहि
अधुक्षाताम्
अधुक्षन्त
मध्यम
अदुग्धाः / अधुक्षथाः
अधुक्षाथाम्
अधुग्ध्वम् / अधुक्षध्वम्
उत्तम
अधुक्षि
अदुह्वहि / अधुक्षावहि
अधुक्षामहि
 


सनादि प्रत्ययाः

उपसर्गाः