दुस् + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुष्खर्दिता
दुष्खर्दितारौ
दुष्खर्दितारः
मध्यम
दुष्खर्दितासि
दुष्खर्दितास्थः
दुष्खर्दितास्थ
उत्तम
दुष्खर्दितास्मि
दुष्खर्दितास्वः
दुष्खर्दितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुष्खर्दिता
दुष्खर्दितारौ
दुष्खर्दितारः
मध्यम
दुष्खर्दितासे
दुष्खर्दितासाथे
दुष्खर्दिताध्वे
उत्तम
दुष्खर्दिताहे
दुष्खर्दितास्वहे
दुष्खर्दितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः